-
Notifications
You must be signed in to change notification settings - Fork 2
/
Copy path25-Suttanipata.txt
5697 lines (4208 loc) · 224 KB
/
25-Suttanipata.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
795
796
797
798
799
800
801
802
803
804
805
806
807
808
809
810
811
812
813
814
815
816
817
818
819
820
821
822
823
824
825
826
827
828
829
830
831
832
833
834
835
836
837
838
839
840
841
842
843
844
845
846
847
848
849
850
851
852
853
854
855
856
857
858
859
860
861
862
863
864
865
866
867
868
869
870
871
872
873
874
875
876
877
878
879
880
881
882
883
884
885
886
887
888
889
890
891
892
893
894
895
896
897
898
899
900
901
902
903
904
905
906
907
908
909
910
911
912
913
914
915
916
917
918
919
920
921
922
923
924
925
926
927
928
929
930
931
932
933
934
935
936
937
938
939
940
941
942
943
944
945
946
947
948
949
950
951
952
953
954
955
956
957
958
959
960
961
962
963
964
965
966
967
968
969
970
971
972
973
974
975
976
977
978
979
980
981
982
983
984
985
986
987
988
989
990
991
992
993
994
995
996
997
998
999
1000
sn_utf8 [cpd classification 2.5.5]
[pts vol sn - ] [\z sn /] [\f i /]
[pts page 001] [\q 1/]
[bjt vol sn - ] [\z sn /] [\w i /]
[bjt page 002] [\x 2/]
khuddakanikāye
suttanipāto
namotassa bhagavato arahato sammā sambuddhassa.
uragavaggo
1. 1 uragasuttaṁ
1. yo1 uppatitaṁ vineti kodhaṁ visaṭaṁ sappavisaṁca osadhehi,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ2 purāṇaṁ.
2. yo rāgamudacchidā asesaṁ bhisapupphaṁ'va saroruhaṁ vigayha,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
3. yo taṇhamudacchidā asesaṁ saritaṁ sīghasaraṁ visosayitvā,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
4. yo mānamudabbadhī asesaṁ naḷasetuṁ'va sudubbalaṁ mahogho,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
5. yo nājjhagamā bhavesu sāraṁ vicīnaṁ pupphamīva3 udumbaresu,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
1 yo ce-syā.
2 jiṇṇa mivatthacaṁ-machasaṁ.
3 pupphamiṭā-sīmu2, machasaṁ.
[bjt page 4] [\x 4/]
6. yassantarato na santi kopā iti bhavābhavataṁ ca vītivatto,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
7. yassa [pts page 002] [\q 2/] citakkā vidhūpitā ajjhattaṁ suvikappitā asesā,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
8. yo nāccasārī na paccasārī sabbaṁ accagamā imaṁ papañcaṁ,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
9. yo nāccasārī na paccasārī sabbaṁ vitathamidanti ñatva1 loke,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
10. yo nāccasārī na paccasārī sabbaṁ vitathamidanti vītalobho,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
11. yo nāccasārī na paccasārī sabbaṁ vitathamīdanti vītarāgo,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
12. yo nāccasārī na paccasārī sabbaṁ vitathamida'nti vītadoso,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
13. yo nāccasārī na paccasārī sabbaṁ vitathamidanti vītamoho,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
14. yassānusayā na santi keci mūlā akusalā samūhatāse,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
1 √atvā-machasaṁ, syā, [pts,] pa.
[bjt page 6] [\x 6/]
15. yassa darathajā na santi keci oraṁ āgamanāya paccayāse,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
16. yassa vanathajā na santī keci vinibandhāya1 bhavāya hetukappā,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
17. yo [pts page 003] [\q 3/] nīvaraṇe pahāya pañca anīgho tiṇṇakathaṁ katho visallo,
so bhikkhu jahāti orapāraṁ urago jiṇṇamiva tacaṁ purāṇaṁ.
uragasuttaṁ niṭṭhitaṁ.
1. 2 dhaniyasuttaṁ
18. pakkodano duddhakhiro hamasmi (iti dhaniyo gopo)
anutīre mahiyā samānavāso,
channā kuṭi āhito 'gini
atha ce patthayasi pavassa deva.
19. akkodhano vigatakhīlo hamasmi (iti bhagavā)
anutīre mahiyekarattivāso,
vivaṭā kuṭi nibbuto 'gini
atha ce patthayasi pavassa deva.
20. andhakamakasā na vijjare (iti dhaniyo gopo)
kacche rūḷhatiṇe caranti gāvo,
vuṭṭhimpi saheyyumāgataṁ
atha ce patthayasi pavassa deva.
21. baddhā hi2 bhisi susaṅkhatā (iti bhagavā)
tiṇṇo pāragato vineyya oghaṁ,
attho bhisiyā na vijjati
atha ce patthayasi pavassa deva.
1 vini baddhāya-sīmu. 2.
2 khaddhā-sīmu. 2.
[bjt page 8] [\x 8/]
22. gopī [pts page 004] [\q 4/] mama assavā alolā (iti dhaniyo gopo)
dīgharattaṁ saṁvāsiyā manāpā,
tassa na suṇāmi kiñci pāpaṁ
atha ce patthayasi pavassa deva.
23. cittaṁ mama assavaṁ vimuttaṁ (iti bhagavā)
dīgharattaṁ varibhāvitaṁ sudantaṁ,
pāpaṁ pana me na vijjati
atha ce patthayasi pavassa deva.
24. attavetanabhatohamasmī (iti dhaniyo gopo)
puttā ca me samāniyā arogā,
tesaṁ na suṇāmi kiñci pāpaṁ
atha ce patthayasi pavassa deva.
25. nāhaṁ bhatako'smi kassaci (iti bhagavā)
nibbiṭṭhena carāmi sabbaloke,
attho bhatiyā1na vijjati
atha ce patthayasi pavassa deva.
26. atthī masā atthi dhenupā (iti dhaniyo gopo)
godharaṇiyo paveṇiyopi atthi,
usabhopi gavampatīdha atthi
atha ce patthayasi pavassa deva.
27. natthi vasā natthi dhenupā (iti bhagavā)
godharaṇiyo paveṇiyopi natthī,
usabhopi [pts page 005] [\q 5/] gavampatīdha natthi
atha ce patthayasi pavassa deva.
28. khīḷā nikhātā asampavedhī (iti dhaniyo gopo)
dāmā muñjamāyā navā susaṇaṭhānā,
na hi sakkhinti dhenupāpi chettuṁ
atha ce patthayasi pavassa deva.
1 haṭiyā-pu.
[bjt page 10] [\x 10/]
29. usabhoriva chetva1 bandhanāni (iti bhagavā)
nāgo putilataṁ va dāḷayitvā, 2
nānahaṁ puna upessaṁ gabbhaseyyaṁ
atha ce patthayasi pavassa deva.
30. ninnañca thalañca pūrayanto
mahāmegho pāvassi tāvadeva,
sutvā devassa vassato
imamatthaṁ dhaniyo abhāsatha.
31. lābho vata no anappako
ye mayaṁ bhagavantaṁ addasāma,
saraṇaṁ taṁ upema cakkhuma
satthā no hohi tuvaṁ mahāmuni.
32. gopī ca ahañca assavā
brahmacariyaṁ sugate carāmase,
jātimaraṇassa pāragā
dukkhassantakarā bhavāmase.
33. nandati [pts page 006] [\q 6/] puttehi puttimā (iti māro pāpimā)
gomiko gohi tatheva nandati,
upadhīhi narassa nandanā
na hi so nandati yo nirūpadhī.
34. socati puttehi puttimā (iti bhagavā)
gomiko gohi tatheva socati,
upadhīhi narassa socanā
na hi so socati yo nirūpadhīti.
dhaniyasuttaṁ niṭṭhitaṁ.
1 chetvā-syā, [pts.]
2 pūtilataṁ padāḷayitvā-sya,
[bjt page 12.] [\x 12/]
1. 3 khaggavisāṇa suttaṁ
35. abbesu bhūtesu nidhaya daṇaḍaṁ
aviheṭhayaṁ aññatarampi tesaṁ,
na puttamiccheyya kuto sahāyaṁ
eko care khaggavisāṇakappo.
36. saṁsaggajātassa bhavanti snehā
snehanvayaṁ dūkkhamidaṁ pahoti,
ādīnavaṁ snehajaṁ pekkhamāno
eko care khaggavisāṇakappo.
37. mitte suhajje anukampamāno
hāpeti atthaṁ paṭibaddhacitto,
etaṁ bhayaṁ santhave pekkhamāno
eko care khaggavisāṇakappo.
38. vaṁso vīsālo va yathā visatto
puttesu dāresu ca yā apekhā, 1
vaṁsakaḷīrova2 [pts page 007] [\q 7/] asajjamāno
eko care khaggavisāṇakappo.
39. migo araññamhi yathā abaddho3
yenicchakaṁ gacchati gocarāya,
viññū naro serinaṁ pekkhamāno
eko care khaggavisāṇakappo.
40. āmantanā hoti sahāyamajjhe
vāse ṭhāne gamane cārikāya,
anabhijjhataṁ seritaṁ pekkhamāno
eko care khaggavisāṇakappo.
41. khīḍḍā ratī hoti sahāyamajjhe
puttesu ca vipulaṁ hoti pemaṁ,
piyavippayogañca jigucchamāno
eko care khaggavisāṇakappo.
1 apekkhā-pa.
2 vaṁsakakalīrova-machasaṁ. vaṁsākalīrova-[pts.]
3 abanedhā-syā, [pts.]
[bjt page 14] [\x 14/]
42. cātuddiso appaṭīgho ca hoti
santussamāno itarītarena,
passariyānaṁ sahitā achambha
eko care khaggavisāṇakappo.
43. dussaṅgahā pabbajitāpi eke
atho gahaṭṭhā gharamāvasantā,
appossukko paraputtesu hutvā
eko care khaggavisāṇakappo.
44. oropayitvā gihī vyañjanāni
saṁsīnapatto yathā koviḷāro,
chetvāna [pts page 008] [\q 8/] vīro gihībandhanāni
eko care khaggavisāṇakappo.
45. sace labhetha nipakaṁ sahāyaṁ
saddhiṁ caraṁ sādhuvihāri dhīraṁ,
abhibhuyya sabbāni parissayāni
eko care khaggavisāṇakappo.
46. no ce labhetha nipakaṁ sahāyaṁ
saddhiṁ caraṁ sādhuvihāri dhīraṁ,
rājā'va raṭṭhaṁ vijitaṁ pahāya
eko care khaggavisāṇakappo.
47. addhā pasaṁsāma sahāyasampadaṁ
seṭṭhā samāsevitabbā sahāyā,
ete aladdhā anavajjabhojī
eko care khaggavisāṇakappo.
48. disvā suvaṇṇassa pabhassarāni
kammāraputtena suniṭṭhitāni,
saṅghaṭṭamānāni duve bhujasmiṁ
eko care khaggavisāṇakappo.
49. evaṁ dutiyena sahā mamassa
vācābhilāpo abhisajjanā vā,
etaṁ bhayaṁ āyatiṁ pekkhamāno
eko care khaggavisāṇakappo.
[bjt page 16] [\x 16/]
50. kāmā hi citrā madhurā manoramā
virūparūpena mathenti cittaṁ,
ādīnavaṁ kāmaguṇesu disvā
eko care khaggavisāṇakappo.
51. ratī ca gaṇḍo ca upaddavo ca
rogo ca sallañca bhayañca metaṁ,
etaṁ bhayaṁ kāmaguṇesu disvā
eko care khaggavisāṇakappo.
52. sītañca [pts page 009] [\q 9/] uṇhañca khudaṁ pipāsaṁ
vātātape ḍaṁsasiriṁsape ca,
sabbāni petāni abhisambhavitvā
eko care khaggavisāṇakappo.
53. nāgo va yūthāni vivajjayitvā
sañjātakhandho padumī uḷāro,
yathābhirantaṁ vihare araññe
eko care khaggavisāṇakappo.
54. aṭṭhānataṁ saṅgaṇikāratassa
yaṁ phassaye sāmayikaṁ vimuttiṁ,
ādiccabandhassa vaco nisamma
eko care khaggavisāṇakappo.
55. diṭṭhīvisūkāni upātivatto
patto niyāmaṁ paṭiladdhamaggo,
uppannañāṇo'mhi anaññaneyyo
eko care khaggavisāṇakappo.
56. nillolupo nittuho nippipāso
nimmakkho niddhantakasāvamoho,
nirāsayo sabbaloke bhavitvā
eko care khaggavisāṇakappo.
57. pāpasahāyaṁ parivajjayetha
anatthadassiṁ visame niviṭṭhaṁ,
sayaṁ na sece pasutaṁ pamattaṁ
eko care khaggavisāṇakappo.
[bjt page 18] [\x 18/]
58. bahussutaṁ [pts page 010] [\q 10/] dhammadharaṁ bhajetha
mittaṁ uḷāraṁ paṭibhānavantaṁ,
aññāya atthāni vineyya kaṅkhaṁ
eko care khaggavisāṇakappo.
59. khīḍḍaṁ ratiṁ kāmasukhañca loke
analaṁkaritvā anapekkhamāno,
vibhūsanaṭṭhānā virato saccavādī
eko care khaggavisāṇakappo.
60. puttañca dāraṁ pitarañca mātaraṁ
dhanāni dhaññāni ca bandhavāni,
hitvāna kāmāni yathodhikāni
eko care khaggavisāṇakappo.
61. saṅgo eso parittamettha sobyaṁ
appassādo dukkhametthabhiyyo,
gaḷo1 eso iti ñatvā mutīmā2
eko care khaggavisāṇakappo.
62. sandāḷayitvāna saṁyojanāni
jālambhetvā salilambucārī,
aggīva daḍḍhaṁ anivattamano
eko care khaggavisāṇakappo.
63. okakhitta cakkhu na ca pādalolo
guttindriyo rakkhitamānasāno,
anavassuto apariḍayhamāno
eko care khaggavisāṇakappo.
64. ohārayitvā gihīvyañjanāni
sañchannapatto3 yathāpārichatto,
kāsāyavattho [pts page 011] [\q 11/] abhinikkhamitvā
eko care khaggavisāṇakappo.
1 galo-sīmu. 2. gaṇḍo-syā.
2 matīmā-syā.
3 sañachinnapatto-syā, [pts.]
[bjt page 20] [\x 20/]
65. rasesu gedhaṁ akaraṁ alolo
anaññaposī sapadānacārī,
gule gule appaṭibaddhacitto
eko care khaggavisāṇakappo.
66. pahāya pañcāvaraṇāni cetaso
upakkilese vyapanujja sabbe,
anissito chetvā snehadosaṁ
eko care khaggavisāṇakappo.
67. vipiṭṭhikatvāna sukhaṁ dukhañca
pubbeva ca somanassadomanassaṁ,
laddhānupekkhaṁ samathaṁ visuddhaṁ
eko care khaggavisāṇakappo.
68. āraddhaviriyo paramatthapattiyā
alīnacitto akusītavutti,
daḷhanikkamo thāma khalūpapanno
eko care khaggavisāṇakappo.
69. paṭisallānaṁ jhānamariñcamāno
dhammesu niccaṁ anudhammacārī,
ādīnavaṁ sammasitā bhavesu
eko care khaggavisāṇakappo.
70. taṇhakkhayaṁ patthayaṁ appamatto
ānalamūgo sutavā satīmā,
saṅkhātadhammo niyato padhānavā
eko care khaggavisāṇakappo.
71. sīho ca saddesu asantasanto
vāto va jālamhi asajjamāno,
padumaṁca toyena alippamāno1
eko care khaggavisāṇakappo.
1 alimpamāno-sīmu. 1. 2.
[bjt page 22] [\x 22/]
72. sīho [pts page 012] [\q 12/] yathā dāṭhabalī pasayha
rājā migānaṁ dabhibhuyyacārī,
sevetha pantāni1 senāsanāni
eko care khaggavisāṇakappo.
73. mettaṁ upekkhaṁ karuṇaṁ vimuttiṁ
āsevamāno muditañca kāle,
sabbena lokena avirujjhamāno
eko care khaggavisāṇakappo.
74. rāgañca dosañca pahāya mohaṁ
sandāḷayitvāna saṁyojanāni,
asantasaṁ jīvitasaṅkhayamhi
eko care khaggavisāṇakappo.
75. bhajanti sevanti ca kāraṇatthā
nikkāraṇā dullabhā ajjavittā,
attaṭṭhapaññā asuci manussā
eko care khaggavisāṇakappo.
khagaggavisāṇasuttaṁ niṭṭhitaṁ.
1. 4 kasībhāradvājasuttaṁ
evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā magadhesu viharati dakkhiṇāgirismiṁ [pts page 013] [\q 13/] ekanāḷāyaṁ brāhmaṇagāme, tena kho pana samayena kasībhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle.
atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena kasībharadvājassa brāhmaṇassa kammanto tenupasaṁkami. tena kho pana samayena kasībhāradvājassa brāhmaṇassa parivesanāvattati, atha kho bhagavā yena parivesanā tenupasaṅkami, upasaṅkamitvā ekamantaṁ aṭṭhāsi, addasā kho kasībhāradvājo brāhmaṇo bhagavantaṁ piṇḍāya ṭhitaṁ. disvāna bhagavantaṁ etadavoca:
1 panthāni-sīmu. 1, 2.
[bjt page 24] [\x 24/]
ahaṁ kho samaṇa kasāmi ca vapāmi ca kasitvā ca capitvā ca bhuñjāmi tvampi samaṇa kasassu ca vapassu ca kasitvā ca vapitvā ca bhuñjassūti. ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti.
na kho pana mayaṁ passāma gotamassa yugaṁ vā naṅgalaṁ vā phālaṁ vā pācanaṁ vā balivadde vā, atha ca pana bhavaṁ gotamo evamāha: ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti, atha kho kasībhāradvājo brāhmaṇo bhagavantaṁ gāthāya ajjhabhāsi:
76. kassako paṭijānāsi na ca passāma te kasiṁ,
kasiṁ no pucchito brūhi yathā jānemu te kasiṁ.
77. saddhā bījaṁ tapo vuṭṭhi paññā me yuganaṅgalaṁ,
hiri īsā mano yottaṁ sati me phālapācanaṁ.
78. kāyagutto [pts page 014] [\q 14/] vacīgutto āhāre udare yato,
saccaṁ karomi niddānaṁ soraccaṁ me pamocanaṁ.
79. viriyaṁ me dhuradhorayhaṁ yogakkhemādhivāhanaṁ,
gacchati anivattantaṁ yattha gantvā na socati.
80. evamesā kasīkaṭṭhā sā hoti amatapphalā
etaṁ kasiṁ kayītvāna sabbadukkhā pamuccatīti.
atha kho kasībhāradvājo brāhmaṇo mahatiyā kaṁsapātiyā pāyāsaṁ vaḍḍhetvā bhagavato upanāmesi, bhuñjataa bhavaṁ gotamo pāyāsaṁ kassako bhavaṁ yaṁ hi bhavaṁ gotamo amataphalaṁ kasiṁ kasatīti.
[bjt page 26] [\x 26/]
81. gāthābhigītaṁ me abhojayyeṁ
sampassataṁ brāhmaṇa nesadhammo
gāthābhigītaṁ panudanti buddhā
dhamme satī brāhmaṇa vuttiresā.
82. aññena ca kevalinaṁ mahesiṁ
khīṇāsavaṁ kukkuccamūpasantaṁ,
annena pānena upaṭṭhahassu
khettaṁ hi taṁ puññapekhassa hotīti.
atha [pts page 015] [\q 15/] kassa cāhaṁ bho gotama imaṁ pāyāsaṁ dammīti,
na bavāhaṁ taṁ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya yassa so pāyāso bhutto sammā pariṇāmaṁ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā, tena hi tvaṁ brāhmamaṇa taṁ pāyāsaṁ appaharite vā jaḍḍehi, appāṇake vā udake opilāpehīti,
atha kho kasībhāradvājo brāhmaṇo taṁ pāyāsaṁ appāṇake udake opilāpesī. atha kho so piyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, seyyathāpi nāma phālo divasasantatto udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, evameva so pāyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati,
atha khe kasībhāradvājo brāhmaṇo saṁviggo lomahaṭṭhajāto
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca:
abhikkantaṁ bho gotama abhīkkantaṁ bho gotama seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjātaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi [pts page 016] [\q 16/] dhammañca bhikkhusaṅghañca, labheyyāhaṁ bhoto gotamassa santike pabbajjaṁ, labheyyaṁ upasampadanti.
[bjt page 28] [\x 28/]
alattha kho kasībhāradvājo brāhmaṇo bhagavato santike pabbajjaṁ alattha upasampadaṁ, acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭhe appamatto ātāpī pahitatto viharanto na cirasse va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti.
tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā apasampajja vibhāsi. khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi aññataroca kho panāyasmā bhāradvājo arahataṁ ahosīti.
kasībhāradvājasuttaṁ niṭṭhitaṁ.
1. 5 cundasuttaṁ
83. pucchāmi muniṁ pahūtapaññaṁ (iti cundo kammāraputto)
buddhaṁ dhammassāmiṁ vītataṇhaṁ
dīpaduttamaṁ sārathinaṁ pavaraṁ
kati loke samaṇā tadiṅgha brūhi.
84. caturo samaṇā na pañcamatthī (cundāti bhagavā)
te [pts page 017] [\q 17/] te āvikaromi sakkhipuṭṭho
maggajino maggadesako ca
magge jīvati yo ca1 maggadūsi.
85. kaṁ maggajinaṁ vadanti buddhā (iti cundo kammāraputto)
maggakkhāyī kathaṁ atulyo hoti,
magge jīvati me brūhi puṭṭho
atha me āvikarohi maggadūsiṁ.
1 no ca-sīmu. 2.
[bjt page 30] [\x 30/]
86. yo tiṇṇakathaṁ katho visallo
nibbānābhirato anānugiddho,
lokassa sadevakassa nto
tādiṁ maggajikaṁ vadanti buddhā.
87. paramaṁ paramanti yodha ñatvā
akkhāti vibhajati idheva dhammaṁ,
taṁ kaṅkhacchidaṁ muniṁ anejaṁ
dutiyaṁ bhikkhūkamāhu maggadesiṁ.
88. yo dhammapade sudesite
magge jīvati saññato satīmā,
anavajjapadāni sevamāno
tatiyaṁ bhikkhunamāhu maggajīviṁ.
89. chadanaṁ katvāna subbatānaṁ
pakkhandi kuladūsako pagabbho,
māyāvī asaññato palāpo
patirūpena caraṁ sa maggadūsī.
90. ete ca paṭivijjha yo gahaṭṭho
sutavā ariyasāvako sapañño
sabbe [pts page 018] [\q 18/] te tādisāti ñatvā
iti disvā na hāpeti tassa saddhā
kathaṁ hi duṭṭhena asampaduṭṭhaṁ
suddhaṁ asuddhena samaṁ kareyyāti.
cundasuttaṁ niṭṭhitaṁ.
1. 6 parābhavasuttaṁ
evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā savatthiyaṁ viyarati jetavane anāthapiṇḍikassa ārāme atha ṇe accatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi.
91. parābhavantaṁ purisaṁ mayaṁ pucchāma gotamaṁ,
bhagavantaṁ puṭṭhumāgamma kiṁ parābhavato mukhaṁ.
92. suvijāno bhavaṁ hoti suvijāno parābhavo,
dhammakāmo bhavaṁ hoti dhammadessī parābhavo.
93 iti hetaṁ vijānāma paṭhamo so parābhavo,
dutiyaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
94. asantassa pisā hontī sante na kuruta piyaṁ,
asataṁ dhammaṁ roceti taṁ parābhavato mukhaṁ.
95. iti hetaṁ vijānāma dutiyo so parābhavo,
tatiyaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
96. niddāsīlī [pts page 019] [\q 19/] sabhāsīlī anuṭṭhātā ca yo naro,
alaso kodhapaññāṇo taṁ parābhavato mukhaṁ.
97. iti hetaṁ vijānāma tatiyo so parābhavo,
catutthaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
98. yo mātaraṁ vā pitaraṁ vā jiṇṇakaṁ gatayobbanaṁ,
pahūsanta na bharati taṁ parābhavato mukhaṁ.
99. iti hetaṁ vijānāma catuttho so parābhavo,
pañcamaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
110. yo brāhmaṇaṁ vā samaṇaṁ vā aññaṁ vāpi vaṇibbakaṁ,
musāvādena vañceti taṁ parābhavato mukhaṁ,
[bjt page 34] [\x 34/]
101. iti hetaṁ vijānāma pañcamo so parābhavo,
chaṭṭhamaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
102. pahūtavitto puriso sahirañño sabhojano,
eko bhuñjati sādūni taṁ parābhavato mukhaṁ.
103. iti hetaṁ vijānāma chaṭaṭṭhamo so parābhavo,
sattamaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
104. jātitthadadho dhana tthaddho gottatthaddho ca yo naro,
saññātiṁ atimaññeti taṁ parābhavato mukhaṁ.
105. iti hetaṁ vijānāma sattamo so parābhavo,
aṭṭhamaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
106. itthidhutto surādhutto akkhadhatto ca yo naro,
laddhaṁ laddhaṁ vināseti taṁ parābhavato mukhaṁ.
107. iti [pts page 020] [\q 20/] hetaṁ vijānāma aṭṭhamo so parābhavo,
navamaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
108. sohi dārehasantuṭṭho vesiyāsu padissati,
dissati paradāresu taṁ parābhavato mukhaṁ.
109. iti hetaṁ vijānāma navamo so parābhavo,
dasamaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
110. atītayobbano poso āneti timbarutthaniṁ,
tassā issā na supati taṁ parābhavato mukhaṁ.
111. iti hetaṁ vijānāma dasamo so parābhavo,
ekādasamaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
[bjt page 36] [\x 36/]
112. itthisoṇḍiṁ vikiraṇiṁ purīsaṁ vāpi tādisaṁ,
issarīyasmīṁ ṭhāpeti taṁ parābhavato mukhaṁ.
113. iti hetaṁ vijānāma ekādasamo so parābhavo,
dvādasamaṁ bhagavā brūhi kiṁ parābhavato mukhaṁ.
114. appabhogo mahātaṇho khattiye jāyato kule,
sodha rajjaṁ patthayati taṁ parābhavato mukhaṁ.
115. ete parābhave loke paṇḍito pamavekikhiya,
ariyo dassanasampanno sa lokaṁ bhajate sivanti.
parābhavasuttaṁ niṭṭhitā.
1. 7 vasala suttaṁ
evaṁ [pts page 021] [\q 21/] me sutaṁ: ekaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme, atha kho bhagavā pubbanha samayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiyaṁ piṇḍāya pāvisi. tena kho pana samayena aggika bhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. atha kho bhagavā sāvatthiyaṁ sapadānaṁ piṇḍāyacaramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṁ tenupasaṅkami. addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṁ dūrato'va āgacchantaṁ. disvāna bhagavantaṁ etadavoca: tatreva muṇḍaka tatreva samaṇaka tatreva vasalaka: tiṭṭhāhīti.
evaṁ vutte bhagavā aggikabhāradvājaṁ brāhmaṇaṁ etadavoca: jānāsi panātvaṁ brāhmaṇa vasalaṁ vā vasalakaraṇe vā dhammeti,
kakhvāhaṁ bho gotama jānāmi vasalaṁ vā vasalakaraṇe vā dhamme. sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathāhaṁ jāneyyaṁ vasalaṁ vā vasalakaraṇe vā dhammeti.
[bjt page 38] [\x 38/]
tena hi brāhmaṇa suṇāhi sādhukaṁ manasi karohi bhāsissāmīti. evaṁ hoti kho aggīkabhāradvājo brāhmaṇo bhagavato paccassosī, bhagavā etadavoca:
116. kodhano upanābhi ca pāpamakkhī ca yo naro,
vipannadiṭṭhi māyāvī taṁ jaññā vasalo iti.
117. ekajaṁ va dvījaṁ vāpi yodha pāṇāni hiṁsati,
yassa pāṇe dayā natthi taṁ jaññā vasalo iti.
118. yo [pts page 022] [\q 22/] hanti parirundhati gāmāni nigamāni ca,
niggāyako samaññāto taṁ jaññā vasalo iti.
119. gāme vā yadi vā raññe yaṁ paresaṁ mamāyitaṁ,
theyyā ādinnaṁ ādiyati taṁ jaññā vasalo iti.
120. yo have iṇamādāya cujjamāno palāyati,
nana hi te iṇamatthiti taṁ jaññā vasalo iti.
121. yo ce kiñcikkhakamyatā panthasmiṁ vajataṁ janaṁ,
hantivā kiñcīkkhamādeti taṁ jaññā vasalo iti.
122. yo attabhetu parahetu dhanabhetū ca yo naro,
sakikhīpuṭṭho musā brūti taṁ jaññā vasalo iti.
123. yo ñātinaṁ sakhānaṁ vā dāresu patidissati,
sabhasā sampiyena vā taṁ jaññā vasalo iti.
124. yo mātaraṁ vā pitaraṁ vā jiṇṇakaṁ gatayobbanaṁ,
pahū santo na bharati taṁ jaññā vasalo iti.
[bjt page 40] [\x 40/]
125. yo mātaraṁ vā pitaraṁ vā bhātaraṁ bhaginiṁ sasuṁ,
bhanti roseti vācāya taṁ jaññā vasalo iti.
126. yo atthaṁ pucchito santo anatthamanusāsati,
paṭicchannena manteti taṁ jaññā vasalo iti.
127. yo katvā pāpakaṁ kammaṁ mā maṁ jaññāti icchati,
yo paṭicchannakammanto taṁ jaññā vasalo iti.
128. yo ve parakulaṁ gantvā bhutvāna sucibhojanaṁ,
āgataṁ na paṭipūjeti taṁ jaññā vasalo iti.
129. yo brāhmaṇaṁ vā samaṇaṁ vā bhattakāle upaṭṭhite,
musāvādena vañceti taṁ jaññā vasalo iti.
130. yo [pts page 023] [\q 23/] brāhmaṇaṁ vā samaṇaṁ vā bhattakāle upaṭṭhite,
roseti vācā na ca deti taṁ jaññā vasalo iti.
131. asataṁ yodha pabrūti mohena paḷiguṇṭhito,
kiñcikkhaṁ nijigiṁsāno taṁ jaññā vasalo iti.
132. yo cattānaṁ samukkaṁse parañca mavajānati,
nihīno sena mānena taṁ jaññā vasalo iti.
133. rosako kadariyo ca pāpiccho vaccharī saṭho,
ahiriko anottāpī taṁ jaññā vasalo iti.
134. yo buddhaṁ paribhāsati atha vā tassa sāvakaṁ,
paribbājaṁ gahaṭṭhaṁ vā taṁ jaññā vasalo iti.
135. yo ce anarahā santo arahaṁ paṭijānati,
coro sabrahmake loke esa kho vasalādhamo,
ete kho vasalā vutthā mayā co ye pakāsitā.
[bjt page 42] [\x 42/]
136. na jaccā vasalo hoti na jaccā hoti brāhmaṇo,
kammanā vasalo hoti kammanā hoti brāhmaṇo.
137. tadamināpi jānātha yathā medaṁ nidassanaṁ,
caṇḍālaputto sopāko mātaṅgo iti vissuto.
138. so [pts page 024] [\q 24/] yasaṁ paramaṁ patto mataṅgo yaṁ sudullabhaṁ,
āgañchuṁ tassupaṭṭhānaṁ khattiyā brāhmaṇā bahū.
139. so devayānamāruyha virajaṁ so vahāpathaṁ,
kāmarāgaṁ virājetvā brahmalokūpago ahū.
140. na naṁ jāti nivāresi brahmalokūpapattiyā,
ajjhāyakakule jātā brāhmaṇā mattabandhuno.
141. te va pāpesu kammesu abhiṇhamupadissare,
aṭṭheva dhamme gārayhā samparāye ca duggatiṁ,
na te jāti nivāreti duggaccā garahāya vā.
142. na jaccā vasalo hoti na jaccā hoti brāhmaṇo,
kammanā vasalo hoti kammanā hoti brāhmaṇo.
evaṁ vutte aggīkabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
abhikkantaṁ bho gotama abhīkkantaṁ bho gotama seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjātaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. esāhaṁ bhavantaṁ [pts page 025] [\q 25/] gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. upāsakaṁ maṁ bhavaṁ gotamā dharetu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
vasalasuttaṁ niṭṭhitaṁ.
[bjt page 44] [\x 44/]
1. 8 mettasuttaṁ
143. karaṇīyamatthakusalena yaṁ taṁ santaṁ padaṁ abhisamecca,
sakko ujū ca sūjū ca suvacocassa mudu anatimānī.
144. santussako ca subharo ca appakicco ca sallahukavuttī,
santindriyo ca nipako ca appagabbho kulesu ananugiddho.
145. na ca khuddaṁ samācare kiñci yena viññū pare upavadeyyuṁ
sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā
146. ye keci pāṇa bhūtatthi tasā vā thāvarā vā anavasesā
dīghā vā ye mahantā vā majjhamā rassakāṇukathūlā
147. diṭṭhā [pts page 026] [\q 26/] vā yeva addiṭṭhā ye ca dūre vasanti avidūre
bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā
[bjt page 46] [\x 46/]
148. na paro paraṁ nikubbetha nātimaññetha katthaci naṁ kañci
byārosanā paṭighasaññā nāññamaññassa dukkhamiccheyya
149. mātā yathā niyaṁ puttaṁ āyusā ekaputtamanurakkhe
evampi sabbabhūtesū mānasaṁ bhāvaye aparimānaṁ
150. mettaṁ ca sabbalokasmiṁ mānasaṁ bhāvaye aparimānaṁ
uddhaṁ adho ca tiriyañca asambādhaṁ averaṁ asapattaṁ
151. tiṭṭhaṁ caraṁ nisinno vā sayāno vā yāvatassa vigatamiddho
etaṁ satiṁ adhiṭṭheyya brahmametaṁ vihāraṁ idhamāhu
152. diṭṭhiñca anupagamma sīlavā dassanena sampanno
kāmesu vineyya gedhaṁ nahi jātu gabbhaseyyaṁ punaretīti.
mettasuttaṁ niṭṭhitaṁ.
1. 9 hemavatasuttaṁ
153. ajja [pts page 027] [\q 27/] paṇṇaraso uposatho (iti sātāgiro yakkho)
divya ratti upaṭṭhitā
anomanāmaṁ sāttharaṁ
handapassāma gotamaṁ.
154. kacci mano supaṇihito (iti hemavato yakkho)
sabbabhūtesu tādino,
kacci iṭṭheaniṭṭhe ca
saṁkappassa vasīkatā.
[bjt page 48] [\x 48/]
155. mano cassa supaṇihito (iti sātāgiro yakkho)
sabbabhūtesu tādino,
atho iṭṭhe aniṭṭhe ca
saṅgappāssa vasīkatā.
156. kacci adinnaṁ nādiyati (iti hemavato yakkho)
kacci pāṇesu saññato,
kacci ārā pamādamhā
kacci jhānaṁ na riñcati.
157. na so adinna ādiyati (iti sātāgiro yakkho)
atho pāṇesu saññato,
atho ārā pamādamhā
buddho jhānaṁ na riñcati
158. kacci musā na bhaṇati (iti hemavato yakkho)
kacci [pts page 028] [\q 28/] na khiṇavyappatho, 1
kacci vebhūtiyaṁ nāha
kacci samphaṁ na bhāsati.
159. musā ca so na bhaṇati (iti sātāgiro yakkho)
atho na khīṇavyappatho1
atho vebhūtiyaṁ nāha
mantā atthaṁ so bhāsati.
160. kacci na rajjati kāmesu (iti hemavato yakkho)
kacci cittaṁ anāvilaṁ,
kacci mohaṁ atikkanto2
kacci dhammesu cakkhumā.
161. na so rajjati kāmesu (iti sātāgiro yakkho)
atho cittaṁ anāvilaṁ,
sabbamohaṁ atikkanto
buddho dhammesu cakkhumā.
1 na khīṇā vyapapatho-sīmu. 2. nākhiṇā vyapapatho-pu.
2 abhākkanto-sīmu. 2.
[bjt page 50] [\x 50/]
162. kacci vijjāya sampanno (iti hemavato yakkho)
kacci saṁsuddhacāraṇo, 1
kaccissa āsavā khīṇā
kacci natthi punabbhavo.
163. vijjāya [pts page 029] [\q 29/] ceva sampanno (iti sātāgiro yakkho)
atho saṁsuddhacāraṇo, 1
sabbassa āsavā khīṇā
natthi tassa punabbhavo.
164. sampannaṁ munino cittaṁ kammanā vyappathena ca,
vijjācaraṇasampannaṁ dhammato naṁ pasaṁsasi. *
165. sammannaṁ munino cittaṁ kammanā vyappathena ca,
vijjācaraṇasampannaṁ dhammato anumodasi. *
166. sampannaṁ munino cittaṁ kammanā vyappathena ca,
vijjācaraṇasampannaṁ handa passāma gotamaṁ. *
167. eṇījaṅghaṁ kisaṁ vīraṁ2 appāhāraṁ alolupaṁ,
muniṁ vanasmi jhāyantaṁ ehi passāma gotamaṁ.
168. sīhaṁvekacaraṁ nāgaṁ kāmesu anapekkhinaṁ,
upasaṁkamma pucchāma maccupāsā pamocanaṁ.
169. akkhātāraṁ pavattāraṁ sabbadhammāna pāraguṁ,
buddhaṁ verabhayātītaṁ mayaṁ pucchāma gotamaṁ.
170. kismīṁ loko samuppanno (iti hemavato yakkho)
kismīṁ kubbati santhavaṁ,
kissa loko upādāya
kismīṁ loko viññati.
1 saṁsuddhavāraṇo-sīmu. 2.
2 dhīraṁ-sīmu. 2.
* syāma potthake natthi.
[bjt page 52] [\x 52/]
171. chassū [pts page 030] [\q 30/] loko samuppanno (hemavatāti bhagavā)
chassu kubbati santhavaṁ,
channameva upādāya
chassu loko vihaññati.
172. katamaṁ taṁ upādānaṁ yattha loko vihaññati,
nīyyānaṁ pucchito brūhi kathaṁ dukkhā pamuccati.
173. pañca kāmaguṇā loke mano chaṭṭhā pamoditā,
ettha chandaṁ virājetvā evaṁ dukkhā pamuccati.
174. etaṁ lokakassa niyyānaṁ akkhātaṁ vo yathā tathaṁ,
etaṁ vo ahamakkhāmi evaṁ dukkhā pamuccati.
175. ko sūdha taratī oghaṁ ko sūdha tarati aṇṇavaṁ,
appatiṭṭhe anālambe ko gambhīre na sīdati.
176. sabbadā sīlasampanno paññavā susamāhito,
ajjhattacintī satimā oghaṁ tarati duttaraṁ. 1
177. virato kāmasaññāya sabbasaṁyojanātigo,
nandī bhava parikkhīṇo so gamabhīre na sīdati.
178. gambhīrapaññaṁ nipuṇatthadassiṁ
akiñcanaṁ kāmabhave asattaṁ,
taṁ passatha sabbadhi vippamuttaṁ
dibbe pathe kammānaṁ mahesiṁ.
1 dukkaraṁ-sīmu. 2.
[bjt page 54] [\x 54/]
179. anomanāmaṁ nipuṇatthadassiṁ
paññādadaṁ kāmālaye asattaṁ
taṁ [pts page 031] [\q 31/] passatha sabbaviduṁ sumedhaṁ
ariye pathe kamamānaṁ mahesiṁ.
180. sudiṭṭhaṁ vata no ajja suppabhātaṁ suvuṭṭhītaṁ, 1
yaṁ addasāma sambuddhaṁ oghatiṇṇamanāsavaṁ.
181. ime dasasatā yakkhā iddhimanto yasassino,
sabbe taṁ saraṇaṁ yanti tvaṁ no satthā anuttaro.
182. te mayaṁ vicarissāma gāmā gāmaṁ nagā nagaṁ,
namassamānā sambuddhaṁ dhammassa ca sudhammatanti.
hemavatasuttaṁ niṭṭhitaṁ.
1. 10 āḷavakasuttaṁ
evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā āḷaviyaṁ viharati āḷavakassa yakkhassa bhavane atha kho āḷavako yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ ekadavoca: nikkhama samaṇāti,
sādhāvusoti bhagavā nikkhamī,
pavisa samaṇāti,
sādhāvusoti bhagavā pāvisi,
dutiyampi kho ālavako yakkho bhagavantaṁ etadavoca, nikkhama samaṇāti,
sādhāvusoti bhagavā nikkhami,
pavisa samaṇāti,
sādhāvusoti bhagavā pāvisi,
1 suhuṭaṭhitaṁ-sīmu. 2.
[bjt page 56] [\x 56/]
tatiyampi kho āḷavako yakkho bhagavantaṁ etadaveca: nikkhama samaṇāti,
sādhāvusoti bhagavā nikkhami,
pavisa samaṇāti,
sādhāvusoti bhagavā pāvisi,
catutthampi khe āḷavako yakkho bhagavantaṁ etadavoca: nikkhama samaṇāti,
nakhvāhaṁ taṁ āvuso [pts page 032] [\q 32/] nikkhamissāmi yaṁ te karaṇīyaṁ taṁ karohīti,
pañhaṁ taṁ samaṇa pucchissāmi, sace me na vyākarissasi cittaṁ vā te khipissāmi. hadayaṁ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmīti,
nakhvāhaṁ taṁ āvuso passāmā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṁ vā khipeyya hadayaṁ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya, api ca tvaṁ āvuso puccha, yadākaṅkhasīti.
atha kho āḷavako yakkho bhagavantaṁ gāthāya ajjhabhāsi:
183. kiṁ sūdha cittaṁ purisassa seṭṭhaṁ
kiṁ sū suciṇṇaṁ1 sukhamāvahāti,
kiṁsū bhave sādutaraṁ2 rasānaṁ
kathaṁ jīviṁ jīvitamāhu seṭṭhaṁ.
184. sadadhīdha cittaṁ puesassa seṭṭhaṁ
dhammo suciṇṇo sukhamāvahāti
saccaṁ bhave sādutaraṁ rasānaṁ
paññājīviṁ jīvitamāhu3 seṭṭhaṁ.
185. kathaṁ su tarati oghaṁ kathaṁ su tarati aṇṇavaṁ,
kathaṁ su dukkhaṁ acceti kathaṁ su parisujjhati.
1 suciṇṇo-sīmu. 2.
2 sādhutaraṁ-pu, syā.
3 jīvanamāhu-pu.
[bjt page 58] [\x 58/]
186. saddhāya [pts page 033] [\q 33/] taratī oghaṁ appamādena aṇṇavaṁ,
viriyena dukkhamacceti1 paññāya parisujjhati.
187. kathaṁ su labhate paññaṁ katha su vindate dhanaṁ,
kathaṁ su kittiṁ pappoti kathaṁ mittāni ganthati.
asmā lokā paraṁ lokaṁ kathaṁ pecca na socati.
188. saddāhāno arahataṁ dhammaṁ nibbānapattiyā,
sussūsā labhate paññaṁ appamatto vicakkhaṇo.
189. patirūpakārī dhuravā uṭṭhātā vindate dhanaṁ,
saccena kīttiṁ pappoti dadaṁ mintāni ganthati.
190. yassete caturo dhammā saddhassa gharamesino,
saccaṁ dhammo dhitī cāgo sa ve pecca na socati.
191. iṅgha aññepi pucchassu puthu samaṇabrāhmaṇe,
yadi saccā damā cāgā khantyā bhīneyā vijjati.
192. kathaṁ nu dāni puccheyyaṁ puthu samaṇabrāhmaṇe,
so haṁ ajja pajānāmi yattha dinnaṁ mahapphalaṁ.
193. atthāya vata me buddho vāsāyā'ḷavimāgamī,
so haṁ ajja pajānāmi yattha dinnaṁ mahapphalaṁ.
194. so ahaṁ vivarissāmi gāmā gāmaṁ purāpuraṁ,
namassamāno sambuddhaṁ dhammassa ca sudhammatanti.
1 dukkhaṁ acce ti-sīmu. 2.
[bjt page 60] [\x 60/]
evaṁ vutte āḷavako yakkho bhagavantaṁ etadavoca. abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā uttujjeyya pacicchannaṁ vā vivareyya mūḷhassa vā maggā ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito, esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇepetaṁ saraṇaṁ gatanti.
āḷavakasuttaṁ niṭṭhitaṁ.
1. 11 vijayasuttaṁ
195. caraṁ [pts page 034] [\q 34/] vā yadi vā tiṭṭhaṁ nisinno uda vā sayaṁ,
sammiñjeti pasāreti esā kāyassa iñjanā.
196. aṭṭhi nahāru saṁyutto tacamaṁsāvalepano,
chaviyā kāyo paṭicchanno yathābhūtaṁ na dissati.
197. antapūrodarapūro yakapeḷassa vatthīno,
hadayassa papphāsassa vakkassa pihakassa ca.
198. saṅghāṇikāya kheḷassa sedassa medassa ca,
lohitassa lasikāya pittassa ca vasāya ca.
199. athassa navahi sotehi asuci savati sabbadā,
akkhimbhā akkhigūthafakā kaṇṇamhā kaṇṇagūthako.
200. siṅghāṇikā ca nāsāto mukhena camate'kadā,
pittaṁ semhañca vamati kāyamhā sedajallikā.
201. athassa susiraṁ sīsaṁ matthajuṅgassa pūritaṁ,
subhato naṁ maññatī bālo avijjāya purakkhato.
[bjt page 62] [\x 62/]
202. yadāca so mato seti uddhumāto vinīgako,
apaviddho susānasmiṁ anapekkhā honti ñātayo.
203. khādanti naṁ suvāṇā ca sigālā ca vakā kimī,
kākā gijjhā ca khādanti ye caññe santi pāṇino.
204. sutvāna [pts page 035] [\q 35/] buddhavacanaṁ bhikkhu paññāṇavā idha,
so kho naṁ paejānāti yathābhūtaṁ hi passati.
205. yathā idaṁ tathā etaṁ yathā etaṁ tathā idaṁ,
ajjhattañca bahiddhā ca kāye chandaṁ virājaye.
206. chandārāgavaratto so bhikkhu paññāṇavā idha,
ajjhagā amataṁ santiṁ nibbāna1pada maccutaṁ.
207. dipādako yaṁ asuci duggandho parihīrati, 2
nānā kuṇapa paripūfarā vissavanno tato tato.
208. etādisena kāyena yo maññe uṇṇametave,
paraṁ vā apajāyye kimaññatra adassanāti.
vijayasuttaṁ niṭṭhitaṁ.
1. 12 muni suttaṁ
209. santhavāto bhayaṁ jātaṁ niketā jāyate rajo,
aniketamasanthavaṁ etaṁ ve munidassanaṁ.
210. yo jātamucchijja na ropayeyya
jāyantamassa nānuppavecche,