-
Notifications
You must be signed in to change notification settings - Fork 2
/
Copy path43-Dhatukatha.txt
2286 lines (1222 loc) · 174 KB
/
43-Dhatukatha.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
795
796
797
798
799
800
801
802
803
804
805
806
807
808
809
810
811
812
813
814
815
816
817
818
819
820
821
822
823
824
825
826
827
828
829
830
831
832
833
834
835
836
837
838
839
840
841
842
843
844
845
846
847
848
849
850
851
852
853
854
855
856
857
858
859
860
861
862
863
864
865
866
867
868
869
870
871
872
873
874
875
876
877
878
879
880
881
882
883
884
885
886
887
888
889
890
891
892
893
894
895
896
897
898
899
900
901
902
903
904
905
906
907
908
909
910
911
912
913
914
915
916
917
918
919
920
921
922
923
924
925
926
927
928
929
930
931
932
933
934
935
936
937
938
939
940
941
942
943
944
945
946
947
948
949
950
951
952
953
954
955
956
957
958
959
960
961
962
963
964
965
966
967
968
969
970
971
972
973
974
975
976
977
978
979
980
981
982
983
984
985
986
987
988
989
990
991
992
993
994
995
996
997
998
999
1000
dhatuk_utf8
[pts vol dhatu] [\z dhātuk /] [\f i /]
[pts page 001] [\q 1/]
[bjt vol dhatu] [\z dhātuk /] [\w i /]
[bjt page 002] [\x 2/]
abhidhamma piṭake
dhātukathāppakaraṇaṁ
namo tassa bhagavato arahato sammā sambuddhassa
(mātikā)
1. nāyamātikā.
saṅgaho asaṅgaho, saṅgahitena asaṅgahitaṁ, asaṅgahitena saṅgahitaṁ saṅgahitena saṅgahitaṁ, asaṅgahitena asaṅgahitaṁ.
sampayogo vippayogo, sampayuttena vippayuttaṁ, vippayuttena sampayuttaṁ, sampayuttena sampayuttaṁ, vippayuttena vippayuttaṁ.
saṅgahitena sampayuttaṁ vippayuttaṁ, sampayuttena saṅgahataṁ asaṅgahitaṁ, asaṅgahitena sampayuttaṁ vippayuttaṁ, vippayuttena saṅgahitaṁ asaṅgahitaṁ.
2. abbhantaramātikā.
pañcakkhandhā, dvādasāyatanāni, aṭṭhārasadhātuyo. cattāri saccāni, bāvīsatindriyāni, paṭiccasamuppādo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāri jhānāni, catasso appamaññāyo, pañcindriyāni, pañcabalāni, sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo. phasso, vedanā sañña, cetanā, cittaṁ, adhimokkho, manasikāro.
3. nayamukhamātikā.
tīhi saṅgaho, tīhi asaṅgaho, catūhi sampayogo, catūhi vippayogo.
[bjt page 4] [\x 4/]
4. lakkhaṇamātikā.
sabhāgo, visabhāgo
5. bāhiramātikā.
sabbā'pi dhammasaṅgaṇī dhātukathāya mātikā'ti.
mātikā niṭṭhitā.
[bjt page 6] [\x 6/]
1. saṅgahāsaṅgaha pada niddeso1
1. rūpakkhandho katihi khandhehi katihā'yatanehi katihi dhātūhi saṅgahito.
[pts page 002] [\q 2/]
rūpakkhandho ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahito.
katihi asaṅgahito: catūhi khandhehi, ekenāyatanena, sattahi dhātūhi asaṅgahito.
2. vedanākkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito:
vedanākkhandho ekena khandhena ekenā'yatanena ekāya dhātuyā saṅgahito.
katihi asaṅgahito: catūhikhandhehi ekādasahā'yatanehi sattarasahi dhātūhi asaṅgahito.
3. saññākkhandho katihi khandhehi katihā'yatanehi katihi dhātūhi saṅgahito:
saññākkhandho ekena khandhena ekenāyatanehi ekāya dhātuyā saṅgahito.
katihi asaṅgahito: catūhi khandhehi ekādāsahā'yatanehi sattarasahi dhātūhi asaṅgahito.
4. saṅkhārakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito:
saṅkhārakkhandho ekena khandhena ekenā'yatanena ekāya dhātuyā saṅgahito.
katihi asaṅgahito: catūhi khandhehi ekādasahā'yatanehi sattarasahi dhātūhi asaṅgahito.
1. saṁgahāsaṁgaho - [pts]
[bjt page 8] [\x 8/]
5. viññāṇakkhandho katihi khandhehi katihā'yatanehi katihi dhātūhi saṅgahito.
viññāṇakkhandho ekena khandhena ekenāyatanehana sattahi dhātūhi saṅgahito.
katihi asaṅgahito: catūhi khandhehi ekādasahā'yatanehi ekādasahi dhātūhi asaṅgahito.
6. rūpakkhandho ca vedanākkhandho ca katihi khandhehi katihā'yatanehi katihi dhātūhi saṅgahitā:
rūpakkhandho ca vedanākkhandho ca dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
[pts page 003] [\q 3/]
katihi asaṅgahitā: tīhi khandhehi ekenāhatanena sattahi dhātūhi asaṅgahitā.
7. rūpakkhandho ca saññākkhandho ca -pe- dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
8. rūpakkhandho ca saṅkhārakkhandho ca -pe- dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katīhi asaṅgahitā: tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
9. rūpakkhandho ca viññāṇakkhandho ca -pe- dvīhi khandhehi dvādasahātanehi aṭṭhārasahi dhātūhi saṅgahitā.
katīhi asaṅgitā: tīhi khandhehi na kehici āyatanehi na kāhicī dhātūhi asaṅgahitā.
[bjt page 10] [\x 10/]
10. rūpakkhandho ca vedanākkhandho ca saññākkhandho ca katīhi khandhehi katihā'yatanehi katīhi dhātūhi saṅgahitā:
rūpakkhandho ca vedanākkhandho ca saññākkhandho ca tīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katīhi asaṅgahitā: dvīhi khandhehi ekenāyatanena sattahī dhātūhi asaṅgahitā.
11. rūpakkhandho ca vedanākkhandho ca saṅkhārakkhandho ca -petīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katīhi asaṅgahitā: dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
12. rūpakkhandho ca vedanākkhandho ca viññāṇakkhandho ca -pe [pts page 004] [\q 4/] tīhi khandhehi dvādasahātanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: dvīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
13. rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca katīhi khandhehi katihātayehi katīhi dhātūhi saṅgahitā:
rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katīhi asaṅgahitā: ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
14. rūpakkhandho ca vedanākkhandho ca saññākkhandho ca viññāṇakkhandho ca -pecatūhi khandhehi dvādasahāyatanehi aṭṭharasahi dhātūhi saṅgahitā.
katīhi asaṅgahitā: ekena khandhena na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
[bjt page 12] [\x 12/]
15. rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca viññāṇakkhandho ca katīhi khandhehi katihāyatanehi katīhi dhātūhi saṅgahitā:
rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca viññāṇakkhandho ca pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katīhi asaṅgahitā: na kehicī khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
16. pañcakkhandho katīhi khandhehi katihāyatanehi katīhi dhātūhi saṅgahitā: pañcakkhandhā pañcahi khandhehi dvādasahātanehi aṭṭhārasahi dhātūhi saṅgahitā.
katīhi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
[pts page 005] [\q 5/]
17. cakkhāyatanaṁ katīhi khandhehi katihātanehi katīhi dhātūhi saṅgahitaṁ: cakkhāyatanaṁ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katihi asaṅgahitaṁ: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
18-26. sotāyatanaṁ -pe- ghānāyatanaṁ - jivhāyatanaṁ - kāyāyatanaṁ - rūpāyatanaṁ - saddāyatanaṁ - gandhāyatanaṁ - rasāyatanaṁ - phoṭṭhabbāyatanaṁ - ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katīhi asaṅgahitaṁ: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
[bjt page 14] [\x 14/]
27. manāyatanaṁ -pe- ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṁ.
katīhi asaṅgahitaṁ: catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṁ.
28. dhammāyatanaṁ -pe- asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katīhi asaṅgahitaṁ: ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
29. cakkhāyatanaṁ ca sotāyatanaṁ ca -pe- ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katīhi asaṅgahitā: catūhi khandhehi dasahātanehi soḷasahi dhātūhi asaṅgahitā.
[pts page 006] [\q 6/]
30-37. cakkhāyatanañca ghānāyatanañca -pe- cakkhāyatanañca jivhāyatanañca - cakkhāyatanañca kāyāyatanañca - cakkhāyatanañca rūpāyatanañca - cakkhāyatanañca saddāyatanañca - cakkhāyatanañca gandhāyatanañca - cakkhāyatanañca rasāyatanañca - cakkhāyatanañca phoṭṭhabbāyatanañca ekena khandhena dvīhātanehi dvīhi dhātūhi saṅgahitā.
katīhi asaṅgahitā: catūhi khandhehi dasahātanehi soḷasahi dhātūhi asaṅgahitā.
38. cakkhāyatanañca manāyatanañca -pe- dvīhi khandhehi dvihātanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi dasahātanehi dasahi dhātūhi asaṅgahitā.
39. cakkhāyatanañanca dhammāyatanañca -pe- asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
[bjt page 16] [\x 16/]
40. dvādasāyatanāni katihi khandhehi katihiyatanehi katihi dhātūhi saṅgahitā:
dvādasāyatanāni asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
41. cakkhudhātu katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā: cakkhudhātu ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
[pts page 007] [\q 7/]
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
42-57. sotadhātu -pe- ghānadhātu - jivhādhātu - kāyadhātu - rūpadhātu - saddadhātu - gandhadhātu - rasadhātu - phoṭṭhabbadhātu - cakkhuviññāṇadhātu - sotaviññāṇadhātu - ghānaviññāṇadhātu - jivhāviññāṇadhātu - kāyaviññāṇadhātu - manodhātu - manoviññāṇadhātu ekena khandhena - ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
58. dhammadhātu -pe- asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
59. cakkhudhātu ca sotadhātu ca -pe- ekena khandhena dvihātanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
[bjt page 18] [\x 18/]
60-67. cakukhudhātu ca ghāna dhātu ca -pe- cakkhudhātu ca jivhādhātu ca - cakkhudhātu ca kāyadhātu ca - cakkhudhātu ca rūpadhātu ca - cakkhudhātu ca saddadhātu ca - cakkhudhātu ca gandha gandhadhātu ca - cakkhudhātu ca rasadhātu ca - cakkhudhātu ca phoṭṭhabbadhātu ca [pts page 008] [\q 8/]
ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
68. cakkhu dhātu ca cakkhuviññāṇadhātu ca -pe- dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
69-74. cakkhudhātu ca sota viññāṇadhātu ca -pe- cakkhudhātu ca ghānaviññāṇadhātu ca - cakkhudhātu ca jivhāviññāṇadhātu ca - cakkhudhātu ca kāyaviññāṇadhātu ca - cakkhudhātu ca manonadhātu ca - cakkhudhātu ca mano viññāṇadhātu ca dvīhikhandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
75. cakkhudhātu ca dhammadhātu ca -pe- asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
76. aṭṭhārasadhātuyo katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā:
aṭṭhārasa dhātuyo asaṅkhataṁ khndhato ṭhapetvā pañcahi khandhehi dvādasahātanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
[bjt page 20] [\x 20/]
77. dukkhasaccaṁ katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṁ.
[pts page 009] [\q 9/]
dukkhasaccaṁ pañcahi khandhehi dvādasahātanehi aṭṭhārasahi dhātūhi saṅgahitaṁ.
katihi asaṅgahitaṁ: na kehici khandhehi na kehici āyatanehi na kāhica dhātūhi asaṅgahitaṁ.
78-79. samuyasaccaṁ - pe- maggasaccaṁ - ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katihi asaṅgahitaṁ: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
80. nirodhasaccaṁ -pe- na kehici khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katihi asaṅgahitaṁ: pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
81. dukkhasaccañca samudayasaccañca -pe- pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
82. dukkhasaccañca maggasaccañca -pe- pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
83. dukkhasaccañca nirodhasaccañca -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
[bjt page 22] [\x 22/]
84. dukkhasaccañca samudayasaccañca maggasaccañca -pe- [pts page 010] [\q 10/]
pañcahi khandhehi dvādasahātanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
85. dukkhasaccañca samudayasañcacca nirodhasaccañca -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
86. dukkhasaccañca samudayasaccañca maggasaccañca -pe nirodhasaccañca asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
87. cattāri saccāni katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitāni:
cattāri saccāni asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitāni.
katihi asaṅgahitāni: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitāni.
88. cakkhundriyaṁ katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṁ:
cakkhundriyaṁ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katihi asaṅgahitaṁ: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
[pts page 010] [\q 10/]
[page 24 of bjt is missing] kakakakakakakakakakakakakakaka aaaaaa
[bjt page 26] [\x 26/]
116. cakkhundriyañca manindriyañca -pe- dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
117. cakkhundriyañca jīvitindriyañca -pe- dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
118-130. cakkhundriyañca sukhindriyañca -pe- cakkhundriyañca dukkhindriyañca - cakkhundriyañca somanassindriyañca - cakkhundriyañca domanassindriyañca - cakkhundriyañca upekkhindriyañca - [pts page 013] [\q 13/]
cakkhundriyañca saddhindriyañca - cakkhundriyañca viriyindriyañca - cakkhundriyañca satindriyañca - cakkhundriyañca samādhindriyañca - cakkhundriyañca paññindriyañca - cakkhundriyañca anaññātaññassāmītindriyañca - cakkhundriyañca aññindriyañca - cakkhundriyañca aññātāvindriyañca - dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
131. bāvīsatindriyāni katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitāni:
bāvīsatindriyāni catūhi khandhehi sattahāyatanehi terasahi dhātūhi saṅgahitāni.
katihi asaṅgahitāni: ekena khandhena paccahāyatanehi pañcahi dhātūhi asaṅgahitāni.
132. avijjā -pe- ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
[bjt page 28] [\x 28/]
133. avijjāpaccayā saṅkhārā -pe- ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
134. saṅkhārapaccayā viññāṇaṁ -pe- [pts page 014] [\q 14/]
ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṁ.
katihi asaṅgahitaṁ: catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṁ.
135. viññāṇapaccayā nāmarūpaṁ -pe- catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitaṁ.
katihi asaṅgahitaṁ: ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitaṁ.
136. nāmarūpapaccayā saḷāyatanaṁ -pe- dvīhi khandhehi chahāyatanehi dvādasahi dhātūhi saṅgahitaṁ.
katihi asaṅgahitaṁ: tīhi khandehi chahāyatanehi chahi dhātūhi asaṅgahitaṁ.
137-141. saḷāyatanapaccayā phasso -pe- phassapaccayā vedanā - vedanāpaccayā taṇhā, - taṇhāpaccayā upādānaṁ, - upādānapaccayā kammabhavo - ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito.
katihi asaṅgahito: catūhi khandhehi edādasahāyatanehi sattarasahi dhātūhi asaṅgahito.
142-145. upapattibhavo - kāmabhavo - saññābhavo - pañcavokārabhavo -pepañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito.
katihi asaṅgahito: na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahito.
[bjt page 30] [\x 30/]
146. rūpabhavo -pe- [pts page 015] [\q 15/]
pañcahi khandhehi pañcahāyatanehi aṭṭhahi dhātūhi saṅgahito.
katihi asaṅgahito: na kehici khandhehi sattahāyatanehi dasahi dhātūhi asaṅgahito.
147-149. arūpabhavo -pe- nevasaññānāsaññābhavo, catuvokārabhāvo - catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahito.
katihi asaṅgahito: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahito.
150-151. asaññābhavo -pe- ekavokārabhavo - ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahito.
katihi asaṅgahito: catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahito.
152-154. jāti -pe- dvīhi khandhehi - jarā - dvīhi khandhehi - maraṇaṁ - dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katihi asaṅgahitaṁ: tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
155-161. soko -pe- paridevo - dukkhaṁ - domansasaṁ - upāyāso - satipaṭṭhānaṁ - sammappadhānaṁ - ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katihi asaṅgahitaṁ: catūhi khandhehi ekādasanahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
162. iddhāpādo -pe- dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahito.
katihi asaṅgahito: tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahito.
[bjt page 32] [\x 32/]
[pts page 016] [\q 16/]
163. jhānaṁ -pe- dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṁ.
katihi asaṅgahitaṁ: tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṁ.
164-174. appamaññā -pe- pañcindriyāni - pañcabalāni - sattabojjhaṅgā, - ariyo aṭṭhaṅgiko maggo - phasso - vedanā - saññā - cetanā - adhimokkho, - manasikāro - ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito.
katihi asaṅgahito: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.
175. cittaṁ -pe- ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṁ.
katihi asaṅgahitaṁ: catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṁ.
176. kusalā dhammā -pe- akusalā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā: kusalādhammā - akusalādhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
177. abyākatā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
178-179. sukhāya vedanāya sampayuttā dhammā -pe- dukkhāya vedanāya sampayuttā dhammā - tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: [pts page 017] [\q 17/]
dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi asaṅgahitā.
[bjt page 34] [\x 34/]
180. adukkhamasukhāya vedanāya sampayuttā dhammā, -pe- tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā.
katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
181. vipākā dhammā -pe- catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
182-183. vipākadhammadhammā -pe- saṁkiliṭṭha saṁkilesikā dhammā - catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
184. nevavipākanavipākadhammadhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.
185. upādinnupādāniyā dhammā -pe- pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.
186. anupādinnupādāniyā dhammā -pe- pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṅgahitā.
[pts page 018] [\q /]
katihi asaṅgahitā: na kehici khandhehi pañcahāyatanehi dasahī dhātūhi asaṅgahitā.
[bjt page 36] [\x 36/]
187-188. anupādinnaanupādāniyā dhammā -pe- asaṁkiliṭṭha asaṁkilesikā dhammā - asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
189. asaṅkiliṭṭhasaṅkilesikā dhammā -pe- pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā na kehici na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
190. savitakkasavicārā dhammā -pe- catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṅgahitā.
191. avitakkavicāramattā dhammā -pe- pīti sahagatā dhammā - catūhi khandhehi dvīhāyatanehi dhātūhi dvīhi saṅgahitā.
katihi asaṅgahitā ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
192. avitakkaavicārā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā paccahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
193. sukhasahagatā dhammā -pe- tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi asaṅgahitā.
[pts page 019] [\q 19/]
194. upekkhāsahagatā dhammā -pe- tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā.
katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
[bjt page 38] [\x 38/]
195-203. dassanena pahātabbā dhammā -pe- bhāvanāya pahātabbā dhammā - dassanena pahātabbahetukā dhammā - bhāvanāya pahātbahetukā dhammā - ācayagāmino dhammā - apacayagāmino dhammā - sekkhā dhammā - asekkhā dhammā - mahaggato dhammā - catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
204-207. neva dassanena na bhāvanāya pahātabbā dhammā -penema dassanena na bhāvanāya pahātabbahetukā dhammā - nevāvayagāmī nāpavayagāmīno dhammā - nevasekkhānāsekkhā1 dhammā - asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
208. parittā dhammā -pe- pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
209. appamāṇā dhammā -pe- paṇītā dhammā - [pts page 020] [\q 20/]
asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
210. parittārammaṇā dhammā -pe- catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
1. nevasekkhanāsekkhā - machasaṁ.
[bjt page 40] [\x 40/]
211-220. mahaggatārammaṇā dhammā -pe- ammamāṇārammaṇā dhammā - hīnā dhammā - micchantaniyatā dhammā - sammattaniyatā dhammā - maggārammaṇā dhammā - maggahetukā dhammā - maggādhipatino dhammā -catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhī asaṅgahitā.
221. majjhimā dhammā -pe- pañcahi khandhehi dvādasahāyatanehi aṭṭharasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
222. aniyatā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāhatanehi aṭhṭārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
223. uppannā dhammā -pe- pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
[pts page 021] [\q 21/]
224. anuppannā dhammā -pe- pañcahi khandhehi sattāhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṅgahitā.
225. uppādino dhammā -pe- pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.
[bjt page 42] [\x 42/]
226-231. atītā dhammā - anāgatā dhammā - paccuppannā dhammā - ajjhattā dhammā - ajjhattabahiddhā dhammā - pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
232. bahiddhā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā na kehici bandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
233-234. atītārammaṇā dhammā -pe- anāgatārammaṇā dhammā - catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahītā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
235-238. paccuppannārammaṇā dhammā -pe- ajjhattārammaṇā dhammā, - bahiddhārammaṇā dhammā - ajjhattabahiddhārammaṇā dhammā - catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā:
[pts page 022] [\q 22/]
ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
239. sanidassanasappaṭiyā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: ekena khandhena ekādasahāyatanehi satatarasahi dhātūhi asaṅgahitā.
240. anidassanasappaṭighā dhammā -pe- ekena khandhena navahāya tanehi navagi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṅgahitā.
[bjt page 44] [\x 44/]
241. anidassanaappaṭighā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
242-244. hetu dhammā -pe- hetūceva sahetukā ca dhammā - hetū ceva hetusampayuttā ca dhammā - ekena bandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyanatehi sattarasahi dhātūhi asaṅgahitā.
245-248. na hetu dhammā -pe- ahetukā dhammā - hetuvippayuttā dhammā - na hetuahetukā dhammā - asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
249-253. sahetukā dhammā -pe- hetusampayuttā dhammā - sahetukāceva na ca hetu dhammā - hetusampayuttā ceva na ca hetu dhammā - na hetu sahetukā dhammā -
[pts page 023] [\q 23/]
catūhi khandhehi dvihāyatakehi dvīhi dhātūhi saṅgahitā.
katīhi asaṅgahītā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
254-255. sappaccayā dhammā -pe- saṅkhatā dhammā - pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
256. appaccayā dhammā -pe- asaṅkhatā dhammā na kehici khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
[bjt page 46] [\x 46/]
257. sanidassanā dhammā -pe- ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
258. anidassanā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahatā.
katihi asaṅgahitā: na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.
259. sappaṭighā dhammā -pe- ekena khandhena dasahāyatanehi dasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
260. appaṭighā dhammā -pe-
[pts page 024] [\q 24/]
asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
261. rūpino dhammā -pe- ekena bandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
262. arūpino dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
[bjt page 48] [\x 48/]
263. lokiyā dhammā -pe- pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
264. lokuttarā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
265-266. kenaci viññeyyā dhammā -pe- kenaci na viññeyyā dhammā - asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭharasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
267-269. āsavā dhammā -pe- āsavāve'va sāsavā ca dhammā - āsavāve'va āsava sampayuttā ca dhammā - ekena khandhena ekenā 'yatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
270-271. no āsavā dhammā -pe- āsavavippayuttā dhammā - asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhāsahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
272-274. sāsavā dhammā -pe- sāsavā ceva no ca āsavā dhammā - āsavavippayuttā sāsavā dhammā - pañcahi khandhehi dvādasahā'yatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
[bjt page 50] [\x 50/]
275-276. anāsavā dhammā -pe- āsava vippayuttā anāsavā dhammā - asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
277-278. āsavasampayuttā dhammā -pe- āsavasampayuttā ceva no ca āsavā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
279-285. saññojanā dhammā -pe- ganthā dhammā - oghā dhammā - yogā dhammā - nīvaraṇā dhammā - parāmāsā dhammā - parāmāsā ceva parāmaṭṭhā dhammā -
[pts page 026] [\q 26/]
ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
286-287. no parāmāsā dhammā -pe- parāmāsā vippayuttā dhammā - asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
288-290. parāmaṭṭhā dhammā -pe- parāmaṭṭhaceva no ca parāmāsā dhammā - parāmāsavippayuttā parāmaṭṭhā dhammā - pañcahi khandhehi dvādasahā'yatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
291-292. aparāmaṭṭhā dhammā -pe- parāmāsavippayuttā aparāmaṭṭhā dhammā - asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi, dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
[bjt page 52] [\x 52/]
293. parāmāsasampayuttā dhammā -pe- catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
294. sārammaṇā dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
[pts page 027] [\q 27/]
295. anārammaṇā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
296. cittā dhammā -pe- ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
297. no cittā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
298-300. cetasikā dhammā -pe- cittasampayuttā dhammā - citta saṁsaṭṭhā dhammā - tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
[bjt page 54] [\x 54/]
301. acetasikā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātuyā saṅgahitā.
katihi asaṅgahitā: tīhi khandhahi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
302-303. cittavippayuttā dhammā -pe- cittavasaṁsaṭṭhā1 dhammā - asaṅkhataṁ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
[pts page 028] [\q 28/]
304. cittasamuṭṭhānā dhammā catūhi dhandhehi chahāyatanehi chahidhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena chahāyatanehi dvādasahi dhātūhi asaṅgahitā.
305-306. no cittasamuṭṭhānā dhammā -pe- no cittasahabhūno dhammā - no cittānuparivattino dhammā - asaṅkhataṁ khandhato ṭhapetvā dvī khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
307-308. cittasahabhūno dhammā -pe- cittānuparivattino dhammā - catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
309-310. cittasaṁsaṭṭhasamuṭṭhānā dhammā -pe- cittasaṁsaṭṭha samuṭṭhānasahabhūno dhammā - cittasaṁsaṭṭhasamuṭṭhānānuparivattino dhammā - tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
1. citta saṁsaṭṭhā dhammā - sī. cu
[bjt page 56] [\x 56/]
311-313. no cittasaṁsaṭṭhasamuṭṭhānā dhammā -pe- no citta saṁsaṭṭhasamuṭṭhānasahabhuno dhammā - ne cittasaṁsaṭṭhasamuṭṭhānānuparivattino dhammā - asaṅkhataṁ khandhato ṭhapetvā dvīhi khandhehi dvādasa hāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
314. ajjhatatikā dhammā [pts page 029] [\q 29/]
dvīhi khandhehi chahāyatanehi dvādasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: tīhi khandhehi chahāyatanehi chahi dhātūhi asaṅgahitā.
315. bāhirā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi chahāyatanehi chahi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena chahāyatanehi dvādasahi dhātūhi asaṅgahitā.
316. upādā dhammā -pe- ekena khandhena dasahāyatanehi dasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
317. no upāda dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi tahāyatanehi navahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi navahāyatanehi navahi dhātūhi asaṅgahitā.
318. upādinnā dhammā -pe- pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.
[bjt page 58] [\x 58/]
319. anupādinnā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṅgahitā.
320-324. upādānā dhammā -pe- kilesā dhammā - kilesā ceva saṁkilesikā ca dhammā - kilesā ceva saṁkiliṭṭhā ca dhammā - kilesāceva kilesasampayuttā dhammā - [pts page 030] [\q 30/] ekena bandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
katihi asaṅgahitā: catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
325-327. no kilesā dhammā -pe- asaṁkiliṭṭā dhammā - kilesavippayuttā dhammā - asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
328-330. saṁkilesikā dhammā -pe- saṁkilesikā ceva no ca kilesā dhammā - kilesavippayuttā saṁkilesikā dhammā - pañcahi khandhehi dvādasahā'yatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
331-332. asaṁkilesikā dhammā -pe- kilesavippayuttā asaṁkilesikā dhammā - asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
[bjt page 60] [\x 60/]
333-336. saṁkiliṭṭhā dhamma -pe- kilesasampayuttā dhammā - saṁkiliṭṭhā ceva no ca kilesā dhammā - kilesadhammasampayuttā ceva no ca kilesā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
337-340. dassanena pahātabbā dhammā -pe- bhāvanāya pahātabbā dhammā dassanena pahātabbahetukā dhammā - bhāvanāya pahātabbahetukā dhammā - [pts page 031] [\q 31/] catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
341-344. na dassanena pahātabbā dhammā -pe- na bhāvanāya pahātabbā dhammā - na dassanena pahātabbahetukā dhammā - na bhāvanāya pahātabbahetukā dhammā - asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
345-346. savitakkā dhammā -pe- savicārā dhammā - catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahā'yatanehi paṇṇarasahi dhātūhi asaṅgahitā.
347-348. avitakkā dhammā -pe- avicārā dhammā - asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
[bjt page 62] [\x 62/]
349-350. sappītikā dhammā -pe- pītisahagatā dhammā - catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
531-353. appītikā dhammā -pe- pītisahagatā dhammā - na sukhasahagatā dhammā - asaṅkhatā khandhato ṭhapetvā pañcahi khandhehi dvādasahā'yatanehi aṭṭhārasahi dhātūhi saṅgahitā.
[pts page 032] [\q 32/]
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
354. sukhasahagatā dhammā -pe- tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi asaṅgahitā.
355. upkho sahagatā dhammā -pe- tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā.
katihi asaṅgahitā: dvīhi khandhehi dasahā'yatanehi ekādasahi dhātūhi asaṅgahitā.
356. na upekkhā sahagatā dhammā -pe- asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.
357-359. kāmāvacarā dhammā -pe- pariyāpnanā dhammā - sauttarā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
[bjt page 64] [\x 64/]
360-362. na kāmāmacarā dhammā -pe- apariyāpannā dhammaanuttarā dhammā - asaṅkhataṁ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
363-367. rūpāvacarā dhammā -pe- arūpāvacarā dhammā - niyyānikā dhammā - niyatā dhammā - saraṇā dhammā - [pts page 033] [\q 33/] catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā.
katihi asaṅgahitā: ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
368-372. na rūpāvacarā dhammā -pe- na arūpāvacarā dhammā - aniyyānikā dhammā- aniyatā dhammā - araṇā dhammā katihi khandhehi katihāhatanehi katihi dhātūhi saṅgahitā: araṇā dhammā asaṅkhataṁ khandhato ṭhapetvā pañcahi khandhehi dvādasahā'yatanehi aṭṭhārasahi dhātūhi saṅgahitā.
katihi asaṅgahitā: na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
saṅgahāsaṅgaha pada niddeso niṭṭhito.
[pts page 034] [\q 34/]
[bjt page 66] [\x 66/]
2. saṅgahitena asaṅgahita pada niddeso
1. cakkhāyatanena ye dhammā -pe- phoṭṭhābbāyatanena ye dhammā - cakkhadhātuyā ye dhammā - phoṭṭhabbadhātuyā ye dhammā khandha saṅgahena saṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā: te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
2. cakkhuviññāṇadhātuyā ye dhammā -pe- sotaviññādhātuhā ye dhammā - ghānaviññāṇadhātuyā ye dhammā - jivhāviññāṇadhātuyā ye dhammā - kāya viññāṇadhātuyā ye dhammā - mano dhātuyā ye dhammā - mano viññāṇadhātuyā ye dhammā khandhasaṅgagena saṅgahitā, āyatana saṅgahena asaṅgahitā, dhātu saṅgahena asaṅgahitā te dhammā -pe- catūhi khandhehi ekādasahāyatanehi dvādasahi dhātūhi asaṅgahitā.
3. cakkhundriyena ye dhammā -pe- sotindriyena ye dhammā - ghānindriyena ye dhammā - jivhindriyena ye dhammā - kāyindriyena ye dhammā - itthindriyena ye dhammā - purisindriyena ye dhammā khandha saṅgahena saṅgahītā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā te dhammā -pecatūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
4. asaññābhavena ye dhammā -pe- ekavokāra bhavena ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātu saṅgahena asaṅgahitā, te dhammā -pe [pts page 035] [\q 35/] catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṅgahitā.
5. paridevana ye dhammā -pe- sanidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā -pecatūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
[bjt page 68] [\x 68/]
6. anidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā -pe- te dhammā catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
7. sanidassanehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitāta dhātusaṅgahena asaṅgahitā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
8. sappaṭighehi dhammehi ye dhammā -pe- upadādhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātu saṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā:
te dhammā catūhi khandhehi ekādasananahāyatanehi sattarasahi dhātūhi asaṅgahitā.
dasāyatanā sattarasa dhātuyo - sattindriyā asaññābhavo1
ekavokārabhavo paridevo - sanidassanasappaṭighaṁ
anidassanaṁ punadeva2 - sappaṭigaṁ upādā'ti.
saṅgahitena asaṅgahita pada niddoso niṭṭhito. 3
1. asaññībhavo - sirimu
2. punareca-
3. asaṅgahitena saṅgahitaṁ pada niddeso - sirimu, syā, ma cha saṁ
[pts page 036] [\q 36/]
[bjt page 70] [\x 70/]
3. asaṅgahitena saṅgahita pada niddoso
1. vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkhandhena ye dhammā - samudayasaccena ye dhammā - maggasaccayena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena saṅgahitā, dhātu saṅgahena saṅgahitā, te dhammā katīhi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā: te dhammā asaṅkhataṁ khandhapo ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā,
2. nirodhasaccena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā, dhātusaṅgahahena saṅgahitā -pe- te dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
3. jīvitindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, -pe- te dhammā asaṅkhataṁ khandhato ṭhapetvā khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
4. itthindriyena ye dhammā -pe- purisindriyena ye dhammā - sukhindriyena ye dhammā - dukkhindriyena ye dhammā - somanassindriyena ye dhammā - domanassindriyena ye dhammāupkkhindriyena ye dhammā - saddhindriyena ye dhammā - virīyindriyena ye dhammā- satindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmitindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā - avijjāya ye dhammā - avijjāpaccayā saṅkhārena ye dhammā - saḷāyatanapaccayā phassena ye dhammā - phassapaccayā vedanāya ye dhammā - vedanāpaccayā [pts page 037] [\q 37/] taṇhāya ye dhammā - taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā -pe- te dhammā asaṅkhataṁ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
[bjt page 72] [\x 72/]
5. jātiyā ye dhammā -pe- jarāya ye dhammā - maraṇena ye dhammā - jhānena ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, -pe- te dhammā asaṅkhataṁ khandhato ṭhapetvā dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
6. sokena ye dhammā - dukkhena ye dhammā - domanassena ye dhammā - upāyāsena ye dhammā - satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā - appamaññāya ye dhammā, - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā - phassena ye dhammā - vedanāya ye dhammā - saññā ye dhammā - cetanāya ye dhammā - adhimokkhena ye dhammā - manasikārena ye dhammā - hetūhi dhammehi ye dhammā - hetūhi ce'va sahetukehi ca dhammehi ye dhammā - hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā -pe- te dhammā asaṅkhataṁ khandhato ṭhapetvā tīhi khandhehi ekenāyatena ekāya dhātuyā saṅgahitā.
7. appaccayehi dhammehi ye dhammā -pe- asaṅkhatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, -pe- te dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
8. āsavehi dhammehi ye dhammā -pe- āsavehi ceva sāsacehi ca dhammehi ye dhammā - āsavehiceva āsavahi sampayuttehi ca dhammehi ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā -pe- te dhammā [pts page 038] [\q 38/] asaṅkhataṁ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
[bjt page 74] [\x 74/]
9. saññejanehi -pe- gatthehi - oghohi - yogehi - nīvaraṇahi - parāmāsehi dhammehi ye dhammā - parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅga hana saṅgahitā dhātusaṅgahena saṅgahitā, -pe- te dhammā asaṅkhataṁ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
10. cetasikehi dhammehi ye dhammā - cittasampayuttehi dhammehi ye dhammā - cittasaṁsaṭṭhehi dhammehi ye dhammā - cittassa saṭṭhasamuṭṭhānehi dhammehi ye dhammā - cittasaṁsaṭṭhasamuṭṭhānasahasabhūhi dhammehi ye dhammā - cittasaṁsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, -pe- te dhammā asaṅkhataṁ khandhato ṭhapetvā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
11. cittasahabhūhi dhammehi ye dhammā -pe- cittānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena saṅgahitā dhātusaṅgahena saṅgahitā. -pe- te dhammā na kehici kandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
12. upādānehi dhammehi ye dhammā -pe- kilesehi dhammehi ye dhammā - kilesehi ceva saṁkilesikehi ca dhammehi ye dhammā - kilesehi ceva saṁkiliṭṭhehi ca dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā katīhi khandhehi katihā'yatanehi katīhi dhātūhi saṅgahitā: te dhammā askhataṁ khandhato ṭhapetvā tīhi khandhehi ekenāya tanena ekāya dhātuyā saṅgahitā.
tayo khandhā tathā saccā indriyāni ca soḷasa
padāni paccayākāre cuddasū'pari cuddasa,
samatiṁsa padā honti gocchakesu dasasvatha
dūve cullantara1 dukā aṭṭha honti mahantarā, ti2
asaṅgahitena saṅgahitapadaniddeso niṭṭhito.
1. cūḷantara - machasaṁ
2. uddānagāthā [pts] potthake nadissanti.
[pts page 039] [\q 39/]
[bjt page 76] [\x 76/]
4. saṅgahitena saṅgahitapadaniddeso.
1. samudayasaccena ye dhammā -pe- maggasaccena ye dhammā - khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katīhā'yatanehi katihi dhātūhi saṅgahitā: te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
2. itthindriyena ye dhammā -pe- purisindriyena ye dhammā - sukhindriyena ye dhammā - dukkhindriyena ye dhammā - somanassindriyena ye dhammā - domanassindriyena ye dhammāupkkhindriyena ye dhammā - saddhindriyena ye dhammā - virīyindriyena1 ye dhammāsatindriyena ye dhammā - samādhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmitindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā -
avijjāya ye dhammā - avijjāpaccayā saṅkhārena ye dhammā - saḷāyatanapaccayā phassena ye dhammā - phassapaccayā vedanāya ye dhammā - vedanāpaccayā taṇhāya ye dhammā - taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā - sokena ye dhammā - paridevena ye dhammā - dukkhena yena dhammā - domanassena ye dhammā - upāyāsena ye dhammā -
satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā - appamaññāya ye dhammā - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena maggena ye dhammā - phassena ye dhammā - cetanāya ye dhammā - adhimokkhena ye dhammā - manasikārena ye dhammā -
1. viriyindriyena - machasaṁ
[pts page 040] [\q 40/]
[bjt page 78] [\x 78/]
hetūhi dhammehi ye dhammā - hetūhi ceva sahetukehi dhammehi ye dhammā hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā - āsavehi - saññojanehi - gatthehi - oghehi - yogehi - nīvaraṇehi - parāmāsehi - upādānehi - kilesehi dhammehi ye dhammā - kilesehi ceva saṁkilesikehi dhammehi ye dhammā - kilesehi ceva saṁkiliṭṭhehi dhammehi ye dhammā - kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, tehi dhammehi ye dhammā khandha saṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena saṅgahītā. te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṅgahitā: te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
dve saccā paṇṇarasindriyā1 ekādasapaṭiccapadā2
uddhaṁ puna ekādasa gocchakapadamettha tiṁsavidhaṁ3 ti.
saṅgahitena saṅgahitapadaniddeso niṭṭhito.
1. paṇṇananarasindriyāni, [pts]
2. paṭiccasamuppādā - [pts.]
3. tiṁsavidhāsimu. - [pts]
[pts page 041] [\q 41/]
[bjt page 80] [\x 80/]
5. asaṅgahitena asaṅgahita pada niddeso
1. rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā, khandha saṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātu saṅgahena asaṅgahitā, te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi asaṅgahitā: te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
2. vedanākkhandhena ye dhammā -pe- saññākkhandhena ye dhammā - saṅkhārakkandhena ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahā'yatanehi sattarasahi dhātūhi asaṅgahitā.
3. viññāṇakkhandhena ye dhammā -pe- manāyatanena ye dhammā - cakkhuviññāṇa dhātuyā ye dhammā - mano dhātuyā ye dhammā - mano viññāṇa dhātuyā ye dhammā - manindriyena ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi asaṅgahitā.
4. cakkhāyatanena ye dhammā -pe- phoṭṭhabbāyatanena ye dhammā - cakkhudhātuyā ye dhammā - phoṭṭhabbadhātuyā ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena aṅgahitā, dhātu saṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
[pts page 042] [\q 42/]
[bjt page 82] [\x 82/]
5. dhammāyatanena ye dhammā -pe- dhammadhātuyā ye dhammā itthindriyena ye dhammā - purisindriyena ye dhammā - jīvitindriyena ye dhammā khandha saṅgahena asaṅgahitā āyatana saṅgahena asaṅgahitā dhātu saṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
6. samudayasaccena ye dhammā -pe- magagsacecna ye dhammā - nirodhasaccena ye dhammā khandhasaṅgahena asaṅgahitā āyatana saṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā dvīhi khandhehi ekādasahā'yatanehi sattarasahi dhātūhi asaṅgahitā.
7. cakkhundriyena ye dhammā -pe- kāyindriyena ye dhammā khandha saṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asgahitā.
8. sukhindriyena ye dhammā -pe- dukkhindriyena ye dhammā - somansasindriyena ye dhammā - domanassindriyena ye dhammā upekkhindriyena ye dhammā - saddhindriyena ye dhammā - viriyindriyena1 ye dhammā - satindriyena ye dhammā - saddhindriyena ye dhammā - paññindriyena ye dhammā - anaññātaññassāmītindriyena ye dhammā - aññindriyena ye dhammā - aññātāvindriyena ye dhammā - avijjāya ye dhammā - avijjāpaccayā saṅkhārena vaya dhammākhandhasaṅgahena asaṅgahitā, āyatana [pts page 043] [\q 43/] saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahā'yatanehi sattarasahi dhātūhi asaṅgahitā.
1. viriyindriyena - machasaṁ
[bjt page 84] [\x 84/]
9. saṅkhārapaccayā viññāṇena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahī dhātūhi asaṅgahitā.
10. viññāṇapaccayā nāmarūpena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
11. nāmarūpapaccayā saḷāyatanena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā dvīhi khandhehi ekenāyatane ekāya dhātuyā asaṅgahitā.
12. saḷāyatanapaccayā phassena yeta dhammā -pe- phassapaccayā vedanāya ye dhammā - vedanāpaccayā taṇhāya ye dhammā - taṇhāpaccayā upādānena ye dhammā - kammabhavena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
13. arūpa bhavena ye dhammā -pe- nevasaññānāsaññābhavena ye dhammā - catuvokārabhavena ye dhammā - iddhipādena ye dhammā khandha saṅgahena asanaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
14. asaññābhavena1 ye dhammā -pe- ekavokārabhavena ye dhammā - jātiyā ye dhammā - jarāya ye dhammā - maraṇena ye dhammā - khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, [pts page 044] [\q 44/] tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
1. asaññī bhavena - sīmu.
[bjt page 86] [\x 86/]
15. paridevana ye dhammā khandhasaṅgahena asaṅgagitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
16. sokena ye dhammā -pe- dukkhena ye dhammā -domanassena ye dhammā - upayāsena ye dhammā - satipaṭṭhānena ye dhammā - sammappadhānena ye dhammā - jhānena ye dhammā - appamaññāya ye dhammā - pañcahi indriyehi ye dhammā - pañcahi balehi ye dhammā - sattahi - bojjhaṅgehi ye dhammā - ariyena aṭṭhaṅgikena magge ye dhammā - phassena ye dhammā - vedanāya ye dhammā - saññāya ye dhammā - cetanāya ye dhammā - adhimokkhena ye dhammā - manasikārena ye dhammā, khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
17. citetna ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
18. kusalehi dhammehi ye dhammā -pe- akusalehi dhammehi ye dhammā - sukhāya vedanāya sampayuttehi dhammehi ye dhammā - dukkhāya vedanāya sampayuttehi dhammehi ye dhammā - adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā - vipākehi dhammehi ye dhammā - vipākadhammadhammehi ye dhammā - anupādinnapādāniyehi dhammehi ye dhammā - saṅkiliṭṭhasaṅkilesikehi dhammehi ye dhammā - [pts page 045] [\q 45/] asaṁkiliṭṭha asaṁkilesikehi dhammehi ye dhammā - savitakkasavicirehi dhammehi ye dhammā - avitakkavicāramattehi dhammehi ye dhammā -
[bjt page 88] [\x 88/]
pītisahagatehi dhammehi ye dhammā - sukhasahagatehi dhammehi ye dhammā - upekkhāsahagatehi dhammehi ye dhammā - dassanena pahātabbehi dhammehi ye dhammā - bhāvanāya pahātabbehi dhammehi ye dhammā - dassanena pahātabbahetukehi dhammehi ye dhammā - bhāvanāya pahātabbahetukehi dhammehi ye dhammā - ācayagāmīhi dhammehi ye dhammā - apacayagāmīhi dhammehi - sekkhehi dhammehi ye dhammā - asekkhehi dhammehi ye dhammā - mahaggatehi dhammehi ye dhammā appamāṇehi dhammehi ye dhammā - parittārammaṇehi dhammehi ye dhammā - mahaggatārammaṇehi dhammehi ye dhammā - appamāṇārammaṇehi dhammehi ye dhammā - hīnehi dhammehi ye dhammā - paṇītehi dhammehi yehi dhammā - micchattaniyatehi dhammehi ye dhammā - sammattaniyatehi dhammehi ye dhammā - magga rammaṇehi dhammehi ye dhammā - maggahetukehi dhammehi ye dhammā - maggādhipatīhi dhammehi ye dhammā - atītārammaṇehi dhammehi ye dhammā - anāgatārammaṇehi dhammehi ye dhammā - paccuppannārammaṇehi dhammehi ye dhammā - ajjhattabahiddhārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
19. sanidassanasappaṭighehi dhammehi ye dhammā -pe- anidassa sappaṭighehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
20. hetūhi dhammehi ye dhammā -pe- hetūhi ceva sahetūkehi [pts page 046] [\q 46/] ca dhammehi ye dhammā - hetūhi ceva hetusampayuttakehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
[bjt page 90] [\x 90/]
21. sahetukehi dhammehi ye dhammā -pe- hetusampayuttehi dhammehi ye dhammā - sahetukehi ceva na ca hetūhi dhammehi ye dhammā hetu sampayuttehi ceva na ca hetūhi dhammehi ye dhammā - na hetū sahetukehi dhammehi1 ye dhammā khandhasaṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pete dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
22. appaccayehi dhammehi ye dhammā -pe- asaṅkhatehi dhammehi ye dhammā khandha saṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
23. sanidassanehi dhammehi ye dhammā -pe- sappaṭighehi dhammehi ye dhammā khandha saṅgahena asaṅgahitā, āyatana saṅgahena asaṅgahitā. dhātūsaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.
24. rūpīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena, ekenāyatanena sattahi dhātūhi asaṅgahitā.
25. arūpīhi dhammehi ye dhammā -pe- lokuttarehi dhammehi [pts page 047] [\q 47/] ye dhammā khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
26. āsavehi dhamemhi ye dhammā -pe- āsavehi ceva sāsavehi ca dhammehi ye dhammā - āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā - khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahā'yatanehi sattarasahi dhātūhi asaṅgahitā.
1. na hetūhi dhammehi sahetukehi dhammehi - syā
27. anāsavehi dhammehi ye dhammā -pe- āsavasampayuttehi dhammehi ye dhammā - āsavasampayuttehi ceva no ca āsavehi ca dhammehi ye dhammā - āsavavippayuttehi anāsavehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dasahā'yatanehi dasahi dhātūhi asaṅgahitā.
28. saṁyojanehi dhammehi ye dhammā -pe- ganthehi dhammehi ye dhammā - oghehi dhammehi ye dhammā - yogehi dhammehi ye dhammā - nīvaraṇehi dhammehi ye dhammā - parāmāsehi dhammehi ye dhammā - parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā- khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā -pe- te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
29. aparāmaṭṭhehi dhammehi ye dhammā -pe- aparāmasampayuttehi dhammehi ye dhammā - parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā - sārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā [pts page 048] [\q 48/] tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena dahāyatanehi dasahi dhātūhi asaṅgahitā.
30. anārammaṇehi dhammehi ye dhammā -pe- no cittehi dhammehi ye dhammā - cittavippayuttehi dhamemhi ye dhammācittavisaṁsaṭṭhehi dhamemhi ye dhammā - cittasamuṭṭhānehi dhammehi ye dhammā - cittasahabhūhi dhammehi ye dhammā - cittānuparivattīhi dhammehi ye dhammā - bāhirehi dhammehi ye dhammā - upādāhi dhammehi1 ye dhammā - khandhasaṅgahena asaṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā -pe- te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.
1. upādādhammehi - machasaṁ, syā
[bjt page 94] [\x 94/]