Skip to content

Latest commit

 

History

History
27 lines (14 loc) · 1.16 KB

329.md

File metadata and controls

27 lines (14 loc) · 1.16 KB

329

以 ऋ 及复合元音收尾的名词变格(针对 Stenzler 75-79 的练习例句)。


अप्रियस्य पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १ ॥

भर्ता नाम परं नार्या भूषणम् ॥ २ ॥

दुहिता कृपणं परम् ॥ ३ ॥

दर्दुरा यत्र वक्तारस्तत्र मौनं शोभनम् ॥ ४ ॥

वृथा वक्तुः श्रमः सर्वो निर्विचारे नरेश्वरे ॥ ५ ॥

अमृतं दुर्लभं नॄणां देवानामुदकं तथा ।

पितॄणां दुर्लभः पुत्रस्तक्रं शक्रस्य दुर्लभम् ॥ ६ ॥

附加练习:

वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ॥ ७ ॥

नोदके शकटं याति न च नौर्गच्छति स्थले ॥ ८ ॥

पौरवं गां भिक्षते ॥ ९ ॥