以 ऋ 及复合元音收尾的名词变格(针对 Stenzler 75-79 的练习例句)。
अप्रियस्य पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १ ॥
भर्ता नाम परं नार्या भूषणम् ॥ २ ॥
दुहिता कृपणं परम् ॥ ३ ॥
दर्दुरा यत्र वक्तारस्तत्र मौनं शोभनम् ॥ ४ ॥
वृथा वक्तुः श्रमः सर्वो निर्विचारे नरेश्वरे ॥ ५ ॥
अमृतं दुर्लभं नॄणां देवानामुदकं तथा ।
पितॄणां दुर्लभः पुत्रस्तक्रं शक्रस्य दुर्लभम् ॥ ६ ॥
附加练习:
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ॥ ७ ॥
नोदके शकटं याति न च नौर्गच्छति स्थले ॥ ८ ॥
पौरवं गां भिक्षते ॥ ९ ॥